B 80-14 Śivagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 80/14
Title: Śivagītā
Dimensions: 31.5 x 7.5 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1310
Remarks: A 1333/1


Reel No. B 80-14 Inventory No. 65998

Title Śivagītā

Remarks = A 1333/1

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged and available up to fols.14r

Size 31.5 x 7.5 cm

Folios 14

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1310

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||

praṇamya sāradādevī vināpustakadhāriṇī (!) |

nārāyaṇaṃ naraḥśreṣṭhaṃ suraśreṣṭhaṃ trilocanaṃ ||

kailāśaśikhare ramye (2) jayantī saha śaṃkaraḥ ||

upaviśya pusākāra (!) śakrādaya divaukasāḥ |

śrīyante kinnarai (!) savvaiḥ saṃkhaṃ mṛdamgaghoṣitaḥ (!) || (fol. 1v1–2)

End

sarvvatrāhaṃ tu tiṣṭhāmi vada śāstravicārata (!) |

jñānājñānaṃ yatra tatra sarvvasthāneṣvahaṃ sthitaḥ ||

sva///(5)vadurgga saṃsāraṃ yo na vetti paraṃ padaṃ |

nānā vidhaiḥ vyatipātaiḥ (!) viṣṇumāyādirañjanaṃ ||

asāre khalu saṃsāre sāram eta (!) catuṣṭayaṃ |

kāśyāṃ vāsaḥ satāṃ saṃgo gaṃgābhaḥ śambhusevanaṃ 

(6) ///llabhaṃ mānuṣaṃ janmaḥ (!) kulajanmaḥ (!) sadurllabhaṃ |

durllabhaṃ yogaśāstrāṇāṃ (!) durllabhaṃ śivapūjanaṃ || (fol. 14r4–6)

«Sub-colophon:»

|| iti śrīśivagītāsāṃkhyoge haragaṇeśasamvāde viśvabhūto nāma sapta///(7)dhyāyaḥ (!) samāptaḥ || || || (fol. 14r6–7)

Microfilm Details

Reel No. B 80/14

Date of Filming not indicated

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 24-11-2006

Bibliography