B 80-14 Śivagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 80/14
Title: Śivagītā
Dimensions: 31.5 x 7.5 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1310
Remarks: A 1333/1
Reel No. B 80-14 Inventory No. 65998
Title Śivagītā
Remarks = A 1333/1
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, damaged and available up to fols.14r
Size 31.5 x 7.5 cm
Folios 14
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1310
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||
praṇamya sāradādevī vināpustakadhāriṇī (!) |
nārāyaṇaṃ naraḥśreṣṭhaṃ suraśreṣṭhaṃ trilocanaṃ ||
kailāśaśikhare ramye (2) jayantī saha śaṃkaraḥ ||
upaviśya pusākāra (!) śakrādaya divaukasāḥ |
śrīyante kinnarai (!) savvaiḥ saṃkhaṃ mṛdamgaghoṣitaḥ (!) || (fol. 1v1–2)
End
sarvvatrāhaṃ tu tiṣṭhāmi vada śāstravicārata (!) |
jñānājñānaṃ yatra tatra sarvvasthāneṣvahaṃ sthitaḥ ||
sva///(5)vadurgga saṃsāraṃ yo na vetti paraṃ padaṃ |
nānā vidhaiḥ vyatipātaiḥ (!) viṣṇumāyādirañjanaṃ ||
asāre khalu saṃsāre sāram eta (!) catuṣṭayaṃ |
kāśyāṃ vāsaḥ satāṃ saṃgo gaṃgābhaḥ śambhusevanaṃ
(6) ///llabhaṃ mānuṣaṃ janmaḥ (!) kulajanmaḥ (!) sadurllabhaṃ |
durllabhaṃ yogaśāstrāṇāṃ (!) durllabhaṃ śivapūjanaṃ || (fol. 14r4–6)
«Sub-colophon:»
|| iti śrīśivagītāsāṃkhyoge haragaṇeśasamvāde viśvabhūto nāma sapta///(7)dhyāyaḥ (!) samāptaḥ || || || (fol. 14r6–7)
Microfilm Details
Reel No. B 80/14
Date of Filming not indicated
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 24-11-2006
Bibliography